Declension table of ?ruṃśayamāna

Deva

MasculineSingularDualPlural
Nominativeruṃśayamānaḥ ruṃśayamānau ruṃśayamānāḥ
Vocativeruṃśayamāna ruṃśayamānau ruṃśayamānāḥ
Accusativeruṃśayamānam ruṃśayamānau ruṃśayamānān
Instrumentalruṃśayamānena ruṃśayamānābhyām ruṃśayamānaiḥ ruṃśayamānebhiḥ
Dativeruṃśayamānāya ruṃśayamānābhyām ruṃśayamānebhyaḥ
Ablativeruṃśayamānāt ruṃśayamānābhyām ruṃśayamānebhyaḥ
Genitiveruṃśayamānasya ruṃśayamānayoḥ ruṃśayamānānām
Locativeruṃśayamāne ruṃśayamānayoḥ ruṃśayamāneṣu

Compound ruṃśayamāna -

Adverb -ruṃśayamānam -ruṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria