Declension table of ?ruṃśayamāna

Deva

NeuterSingularDualPlural
Nominativeruṃśayamānam ruṃśayamāne ruṃśayamānāni
Vocativeruṃśayamāna ruṃśayamāne ruṃśayamānāni
Accusativeruṃśayamānam ruṃśayamāne ruṃśayamānāni
Instrumentalruṃśayamānena ruṃśayamānābhyām ruṃśayamānaiḥ
Dativeruṃśayamānāya ruṃśayamānābhyām ruṃśayamānebhyaḥ
Ablativeruṃśayamānāt ruṃśayamānābhyām ruṃśayamānebhyaḥ
Genitiveruṃśayamānasya ruṃśayamānayoḥ ruṃśayamānānām
Locativeruṃśayamāne ruṃśayamānayoḥ ruṃśayamāneṣu

Compound ruṃśayamāna -

Adverb -ruṃśayamānam -ruṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria