Declension table of ?ruṃśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeruṃśayiṣyamāṇā ruṃśayiṣyamāṇe ruṃśayiṣyamāṇāḥ
Vocativeruṃśayiṣyamāṇe ruṃśayiṣyamāṇe ruṃśayiṣyamāṇāḥ
Accusativeruṃśayiṣyamāṇām ruṃśayiṣyamāṇe ruṃśayiṣyamāṇāḥ
Instrumentalruṃśayiṣyamāṇayā ruṃśayiṣyamāṇābhyām ruṃśayiṣyamāṇābhiḥ
Dativeruṃśayiṣyamāṇāyai ruṃśayiṣyamāṇābhyām ruṃśayiṣyamāṇābhyaḥ
Ablativeruṃśayiṣyamāṇāyāḥ ruṃśayiṣyamāṇābhyām ruṃśayiṣyamāṇābhyaḥ
Genitiveruṃśayiṣyamāṇāyāḥ ruṃśayiṣyamāṇayoḥ ruṃśayiṣyamāṇānām
Locativeruṃśayiṣyamāṇāyām ruṃśayiṣyamāṇayoḥ ruṃśayiṣyamāṇāsu

Adverb -ruṃśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria