Conjugation tables of ?rij

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrejāmi rejāvaḥ rejāmaḥ
Secondrejasi rejathaḥ rejatha
Thirdrejati rejataḥ rejanti


MiddleSingularDualPlural
Firstreje rejāvahe rejāmahe
Secondrejase rejethe rejadhve
Thirdrejate rejete rejante


PassiveSingularDualPlural
Firstrijye rijyāvahe rijyāmahe
Secondrijyase rijyethe rijyadhve
Thirdrijyate rijyete rijyante


Imperfect

ActiveSingularDualPlural
Firstarejam arejāva arejāma
Secondarejaḥ arejatam arejata
Thirdarejat arejatām arejan


MiddleSingularDualPlural
Firstareje arejāvahi arejāmahi
Secondarejathāḥ arejethām arejadhvam
Thirdarejata arejetām arejanta


PassiveSingularDualPlural
Firstarijye arijyāvahi arijyāmahi
Secondarijyathāḥ arijyethām arijyadhvam
Thirdarijyata arijyetām arijyanta


Optative

ActiveSingularDualPlural
Firstrejeyam rejeva rejema
Secondrejeḥ rejetam rejeta
Thirdrejet rejetām rejeyuḥ


MiddleSingularDualPlural
Firstrejeya rejevahi rejemahi
Secondrejethāḥ rejeyāthām rejedhvam
Thirdrejeta rejeyātām rejeran


PassiveSingularDualPlural
Firstrijyeya rijyevahi rijyemahi
Secondrijyethāḥ rijyeyāthām rijyedhvam
Thirdrijyeta rijyeyātām rijyeran


Imperative

ActiveSingularDualPlural
Firstrejāni rejāva rejāma
Secondreja rejatam rejata
Thirdrejatu rejatām rejantu


MiddleSingularDualPlural
Firstrejai rejāvahai rejāmahai
Secondrejasva rejethām rejadhvam
Thirdrejatām rejetām rejantām


PassiveSingularDualPlural
Firstrijyai rijyāvahai rijyāmahai
Secondrijyasva rijyethām rijyadhvam
Thirdrijyatām rijyetām rijyantām


Future

ActiveSingularDualPlural
Firstrejiṣyāmi rejiṣyāvaḥ rejiṣyāmaḥ
Secondrejiṣyasi rejiṣyathaḥ rejiṣyatha
Thirdrejiṣyati rejiṣyataḥ rejiṣyanti


MiddleSingularDualPlural
Firstrejiṣye rejiṣyāvahe rejiṣyāmahe
Secondrejiṣyase rejiṣyethe rejiṣyadhve
Thirdrejiṣyate rejiṣyete rejiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrejitāsmi rejitāsvaḥ rejitāsmaḥ
Secondrejitāsi rejitāsthaḥ rejitāstha
Thirdrejitā rejitārau rejitāraḥ


Perfect

ActiveSingularDualPlural
Firstrireja ririjiva ririjima
Secondrirejitha ririjathuḥ ririja
Thirdrireja ririjatuḥ ririjuḥ


MiddleSingularDualPlural
Firstririje ririjivahe ririjimahe
Secondririjiṣe ririjāthe ririjidhve
Thirdririje ririjāte ririjire


Benedictive

ActiveSingularDualPlural
Firstrijyāsam rijyāsva rijyāsma
Secondrijyāḥ rijyāstam rijyāsta
Thirdrijyāt rijyāstām rijyāsuḥ

Participles

Past Passive Participle
rikta m. n. riktā f.

Past Active Participle
riktavat m. n. riktavatī f.

Present Active Participle
rejat m. n. rejantī f.

Present Middle Participle
rejamāna m. n. rejamānā f.

Present Passive Participle
rijyamāna m. n. rijyamānā f.

Future Active Participle
rejiṣyat m. n. rejiṣyantī f.

Future Middle Participle
rejiṣyamāṇa m. n. rejiṣyamāṇā f.

Future Passive Participle
rejitavya m. n. rejitavyā f.

Future Passive Participle
regya m. n. regyā f.

Future Passive Participle
rejanīya m. n. rejanīyā f.

Perfect Active Participle
ririjvas m. n. ririjuṣī f.

Perfect Middle Participle
ririjāna m. n. ririjānā f.

Indeclinable forms

Infinitive
rejitum

Absolutive
riktvā

Absolutive
-rijya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria