Declension table of ?rejanīya

Deva

MasculineSingularDualPlural
Nominativerejanīyaḥ rejanīyau rejanīyāḥ
Vocativerejanīya rejanīyau rejanīyāḥ
Accusativerejanīyam rejanīyau rejanīyān
Instrumentalrejanīyena rejanīyābhyām rejanīyaiḥ rejanīyebhiḥ
Dativerejanīyāya rejanīyābhyām rejanīyebhyaḥ
Ablativerejanīyāt rejanīyābhyām rejanīyebhyaḥ
Genitiverejanīyasya rejanīyayoḥ rejanīyānām
Locativerejanīye rejanīyayoḥ rejanīyeṣu

Compound rejanīya -

Adverb -rejanīyam -rejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria