Declension table of ?rejitavya

Deva

NeuterSingularDualPlural
Nominativerejitavyam rejitavye rejitavyāni
Vocativerejitavya rejitavye rejitavyāni
Accusativerejitavyam rejitavye rejitavyāni
Instrumentalrejitavyena rejitavyābhyām rejitavyaiḥ
Dativerejitavyāya rejitavyābhyām rejitavyebhyaḥ
Ablativerejitavyāt rejitavyābhyām rejitavyebhyaḥ
Genitiverejitavyasya rejitavyayoḥ rejitavyānām
Locativerejitavye rejitavyayoḥ rejitavyeṣu

Compound rejitavya -

Adverb -rejitavyam -rejitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria