Declension table of ?rejanīya

Deva

NeuterSingularDualPlural
Nominativerejanīyam rejanīye rejanīyāni
Vocativerejanīya rejanīye rejanīyāni
Accusativerejanīyam rejanīye rejanīyāni
Instrumentalrejanīyena rejanīyābhyām rejanīyaiḥ
Dativerejanīyāya rejanīyābhyām rejanīyebhyaḥ
Ablativerejanīyāt rejanīyābhyām rejanīyebhyaḥ
Genitiverejanīyasya rejanīyayoḥ rejanīyānām
Locativerejanīye rejanīyayoḥ rejanīyeṣu

Compound rejanīya -

Adverb -rejanīyam -rejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria