Declension table of ?rejiṣyat

Deva

MasculineSingularDualPlural
Nominativerejiṣyan rejiṣyantau rejiṣyantaḥ
Vocativerejiṣyan rejiṣyantau rejiṣyantaḥ
Accusativerejiṣyantam rejiṣyantau rejiṣyataḥ
Instrumentalrejiṣyatā rejiṣyadbhyām rejiṣyadbhiḥ
Dativerejiṣyate rejiṣyadbhyām rejiṣyadbhyaḥ
Ablativerejiṣyataḥ rejiṣyadbhyām rejiṣyadbhyaḥ
Genitiverejiṣyataḥ rejiṣyatoḥ rejiṣyatām
Locativerejiṣyati rejiṣyatoḥ rejiṣyatsu

Compound rejiṣyat -

Adverb -rejiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria