Declension table of ?rejiṣyantī

Deva

FeminineSingularDualPlural
Nominativerejiṣyantī rejiṣyantyau rejiṣyantyaḥ
Vocativerejiṣyanti rejiṣyantyau rejiṣyantyaḥ
Accusativerejiṣyantīm rejiṣyantyau rejiṣyantīḥ
Instrumentalrejiṣyantyā rejiṣyantībhyām rejiṣyantībhiḥ
Dativerejiṣyantyai rejiṣyantībhyām rejiṣyantībhyaḥ
Ablativerejiṣyantyāḥ rejiṣyantībhyām rejiṣyantībhyaḥ
Genitiverejiṣyantyāḥ rejiṣyantyoḥ rejiṣyantīnām
Locativerejiṣyantyām rejiṣyantyoḥ rejiṣyantīṣu

Compound rejiṣyanti - rejiṣyantī -

Adverb -rejiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria