Declension table of ?rijyamāna

Deva

NeuterSingularDualPlural
Nominativerijyamānam rijyamāne rijyamānāni
Vocativerijyamāna rijyamāne rijyamānāni
Accusativerijyamānam rijyamāne rijyamānāni
Instrumentalrijyamānena rijyamānābhyām rijyamānaiḥ
Dativerijyamānāya rijyamānābhyām rijyamānebhyaḥ
Ablativerijyamānāt rijyamānābhyām rijyamānebhyaḥ
Genitiverijyamānasya rijyamānayoḥ rijyamānānām
Locativerijyamāne rijyamānayoḥ rijyamāneṣu

Compound rijyamāna -

Adverb -rijyamānam -rijyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria