Declension table of ?rejiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerejiṣyamāṇā rejiṣyamāṇe rejiṣyamāṇāḥ
Vocativerejiṣyamāṇe rejiṣyamāṇe rejiṣyamāṇāḥ
Accusativerejiṣyamāṇām rejiṣyamāṇe rejiṣyamāṇāḥ
Instrumentalrejiṣyamāṇayā rejiṣyamāṇābhyām rejiṣyamāṇābhiḥ
Dativerejiṣyamāṇāyai rejiṣyamāṇābhyām rejiṣyamāṇābhyaḥ
Ablativerejiṣyamāṇāyāḥ rejiṣyamāṇābhyām rejiṣyamāṇābhyaḥ
Genitiverejiṣyamāṇāyāḥ rejiṣyamāṇayoḥ rejiṣyamāṇānām
Locativerejiṣyamāṇāyām rejiṣyamāṇayoḥ rejiṣyamāṇāsu

Adverb -rejiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria