Declension table of ?rejantī

Deva

FeminineSingularDualPlural
Nominativerejantī rejantyau rejantyaḥ
Vocativerejanti rejantyau rejantyaḥ
Accusativerejantīm rejantyau rejantīḥ
Instrumentalrejantyā rejantībhyām rejantībhiḥ
Dativerejantyai rejantībhyām rejantībhyaḥ
Ablativerejantyāḥ rejantībhyām rejantībhyaḥ
Genitiverejantyāḥ rejantyoḥ rejantīnām
Locativerejantyām rejantyoḥ rejantīṣu

Compound rejanti - rejantī -

Adverb -rejanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria