Conjugation tables of ?raph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstraphāmi raphāvaḥ raphāmaḥ
Secondraphasi raphathaḥ raphatha
Thirdraphati raphataḥ raphanti


MiddleSingularDualPlural
Firstraphe raphāvahe raphāmahe
Secondraphase raphethe raphadhve
Thirdraphate raphete raphante


PassiveSingularDualPlural
Firstraphye raphyāvahe raphyāmahe
Secondraphyase raphyethe raphyadhve
Thirdraphyate raphyete raphyante


Imperfect

ActiveSingularDualPlural
Firstarapham araphāva araphāma
Secondaraphaḥ araphatam araphata
Thirdaraphat araphatām araphan


MiddleSingularDualPlural
Firstaraphe araphāvahi araphāmahi
Secondaraphathāḥ araphethām araphadhvam
Thirdaraphata araphetām araphanta


PassiveSingularDualPlural
Firstaraphye araphyāvahi araphyāmahi
Secondaraphyathāḥ araphyethām araphyadhvam
Thirdaraphyata araphyetām araphyanta


Optative

ActiveSingularDualPlural
Firstrapheyam rapheva raphema
Secondrapheḥ raphetam rapheta
Thirdraphet raphetām rapheyuḥ


MiddleSingularDualPlural
Firstrapheya raphevahi raphemahi
Secondraphethāḥ rapheyāthām raphedhvam
Thirdrapheta rapheyātām rapheran


PassiveSingularDualPlural
Firstraphyeya raphyevahi raphyemahi
Secondraphyethāḥ raphyeyāthām raphyedhvam
Thirdraphyeta raphyeyātām raphyeran


Imperative

ActiveSingularDualPlural
Firstraphāṇi raphāva raphāma
Secondrapha raphatam raphata
Thirdraphatu raphatām raphantu


MiddleSingularDualPlural
Firstraphai raphāvahai raphāmahai
Secondraphasva raphethām raphadhvam
Thirdraphatām raphetām raphantām


PassiveSingularDualPlural
Firstraphyai raphyāvahai raphyāmahai
Secondraphyasva raphyethām raphyadhvam
Thirdraphyatām raphyetām raphyantām


Future

ActiveSingularDualPlural
Firstraphiṣyāmi raphiṣyāvaḥ raphiṣyāmaḥ
Secondraphiṣyasi raphiṣyathaḥ raphiṣyatha
Thirdraphiṣyati raphiṣyataḥ raphiṣyanti


MiddleSingularDualPlural
Firstraphiṣye raphiṣyāvahe raphiṣyāmahe
Secondraphiṣyase raphiṣyethe raphiṣyadhve
Thirdraphiṣyate raphiṣyete raphiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstraphitāsmi raphitāsvaḥ raphitāsmaḥ
Secondraphitāsi raphitāsthaḥ raphitāstha
Thirdraphitā raphitārau raphitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāpha rarapha rephiva rephima
Secondrephitha raraphtha rephathuḥ repha
Thirdrarāpha rephatuḥ rephuḥ


MiddleSingularDualPlural
Firstrephe rephivahe rephimahe
Secondrephiṣe rephāthe rephidhve
Thirdrephe rephāte rephire


Benedictive

ActiveSingularDualPlural
Firstraphyāsam raphyāsva raphyāsma
Secondraphyāḥ raphyāstam raphyāsta
Thirdraphyāt raphyāstām raphyāsuḥ

Participles

Past Passive Participle
raptha m. n. rapthā f.

Past Active Participle
rapthavat m. n. rapthavatī f.

Present Active Participle
raphat m. n. raphantī f.

Present Middle Participle
raphamāṇa m. n. raphamāṇā f.

Present Passive Participle
raphyamāṇa m. n. raphyamāṇā f.

Future Active Participle
raphiṣyat m. n. raphiṣyantī f.

Future Middle Participle
raphiṣyamāṇa m. n. raphiṣyamāṇā f.

Future Passive Participle
raphitavya m. n. raphitavyā f.

Future Passive Participle
raphya m. n. raphyā f.

Future Passive Participle
raphaṇīya m. n. raphaṇīyā f.

Perfect Active Participle
rephivas m. n. rephuṣī f.

Perfect Middle Participle
rephāṇa m. n. rephāṇā f.

Indeclinable forms

Infinitive
raphitum

Absolutive
rapthvā

Absolutive
-raphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria