तिङन्तावली ?रफ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरफति रफतः रफन्ति
मध्यमरफसि रफथः रफथ
उत्तमरफामि रफावः रफामः


आत्मनेपदेएकद्विबहु
प्रथमरफते रफेते रफन्ते
मध्यमरफसे रफेथे रफध्वे
उत्तमरफे रफावहे रफामहे


कर्मणिएकद्विबहु
प्रथमरफ्यते रफ्येते रफ्यन्ते
मध्यमरफ्यसे रफ्येथे रफ्यध्वे
उत्तमरफ्ये रफ्यावहे रफ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरफत् अरफताम् अरफन्
मध्यमअरफः अरफतम् अरफत
उत्तमअरफम् अरफाव अरफाम


आत्मनेपदेएकद्विबहु
प्रथमअरफत अरफेताम् अरफन्त
मध्यमअरफथाः अरफेथाम् अरफध्वम्
उत्तमअरफे अरफावहि अरफामहि


कर्मणिएकद्विबहु
प्रथमअरफ्यत अरफ्येताम् अरफ्यन्त
मध्यमअरफ्यथाः अरफ्येथाम् अरफ्यध्वम्
उत्तमअरफ्ये अरफ्यावहि अरफ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरफेत् रफेताम् रफेयुः
मध्यमरफेः रफेतम् रफेत
उत्तमरफेयम् रफेव रफेम


आत्मनेपदेएकद्विबहु
प्रथमरफेत रफेयाताम् रफेरन्
मध्यमरफेथाः रफेयाथाम् रफेध्वम्
उत्तमरफेय रफेवहि रफेमहि


कर्मणिएकद्विबहु
प्रथमरफ्येत रफ्येयाताम् रफ्येरन्
मध्यमरफ्येथाः रफ्येयाथाम् रफ्येध्वम्
उत्तमरफ्येय रफ्येवहि रफ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरफतु रफताम् रफन्तु
मध्यमरफ रफतम् रफत
उत्तमरफाणि रफाव रफाम


आत्मनेपदेएकद्विबहु
प्रथमरफताम् रफेताम् रफन्ताम्
मध्यमरफस्व रफेथाम् रफध्वम्
उत्तमरफै रफावहै रफामहै


कर्मणिएकद्विबहु
प्रथमरफ्यताम् रफ्येताम् रफ्यन्ताम्
मध्यमरफ्यस्व रफ्येथाम् रफ्यध्वम्
उत्तमरफ्यै रफ्यावहै रफ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरफिष्यति रफिष्यतः रफिष्यन्ति
मध्यमरफिष्यसि रफिष्यथः रफिष्यथ
उत्तमरफिष्यामि रफिष्यावः रफिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरफिष्यते रफिष्येते रफिष्यन्ते
मध्यमरफिष्यसे रफिष्येथे रफिष्यध्वे
उत्तमरफिष्ये रफिष्यावहे रफिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरफिता रफितारौ रफितारः
मध्यमरफितासि रफितास्थः रफितास्थ
उत्तमरफितास्मि रफितास्वः रफितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराफ रेफतुः रेफुः
मध्यमरेफिथ ररफ्थ रेफथुः रेफ
उत्तमरराफ ररफ रेफिव रेफिम


आत्मनेपदेएकद्विबहु
प्रथमरेफे रेफाते रेफिरे
मध्यमरेफिषे रेफाथे रेफिध्वे
उत्तमरेफे रेफिवहे रेफिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरफ्यात् रफ्यास्ताम् रफ्यासुः
मध्यमरफ्याः रफ्यास्तम् रफ्यास्त
उत्तमरफ्यासम् रफ्यास्व रफ्यास्म

कृदन्त

क्त
रप्थ m. n. रप्था f.

क्तवतु
रप्थवत् m. n. रप्थवती f.

शतृ
रफत् m. n. रफन्ती f.

शानच्
रफमाण m. n. रफमाणा f.

शानच् कर्मणि
रफ्यमाण m. n. रफ्यमाणा f.

लुडादेश पर
रफिष्यत् m. n. रफिष्यन्ती f.

लुडादेश आत्म
रफिष्यमाण m. n. रफिष्यमाणा f.

तव्य
रफितव्य m. n. रफितव्या f.

यत्
रफ्य m. n. रफ्या f.

अनीयर्
रफणीय m. n. रफणीया f.

लिडादेश पर
रेफिवस् m. n. रेफुषी f.

लिडादेश आत्म
रेफाण m. n. रेफाणा f.

अव्यय

तुमुन्
रफितुम्

क्त्वा
रप्थ्वा

ल्यप्
॰रफ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria