Declension table of ?raphaṇīya

Deva

NeuterSingularDualPlural
Nominativeraphaṇīyam raphaṇīye raphaṇīyāni
Vocativeraphaṇīya raphaṇīye raphaṇīyāni
Accusativeraphaṇīyam raphaṇīye raphaṇīyāni
Instrumentalraphaṇīyena raphaṇīyābhyām raphaṇīyaiḥ
Dativeraphaṇīyāya raphaṇīyābhyām raphaṇīyebhyaḥ
Ablativeraphaṇīyāt raphaṇīyābhyām raphaṇīyebhyaḥ
Genitiveraphaṇīyasya raphaṇīyayoḥ raphaṇīyānām
Locativeraphaṇīye raphaṇīyayoḥ raphaṇīyeṣu

Compound raphaṇīya -

Adverb -raphaṇīyam -raphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria