Declension table of ?raphitavya

Deva

MasculineSingularDualPlural
Nominativeraphitavyaḥ raphitavyau raphitavyāḥ
Vocativeraphitavya raphitavyau raphitavyāḥ
Accusativeraphitavyam raphitavyau raphitavyān
Instrumentalraphitavyena raphitavyābhyām raphitavyaiḥ raphitavyebhiḥ
Dativeraphitavyāya raphitavyābhyām raphitavyebhyaḥ
Ablativeraphitavyāt raphitavyābhyām raphitavyebhyaḥ
Genitiveraphitavyasya raphitavyayoḥ raphitavyānām
Locativeraphitavye raphitavyayoḥ raphitavyeṣu

Compound raphitavya -

Adverb -raphitavyam -raphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria