Declension table of ?raphantī

Deva

FeminineSingularDualPlural
Nominativeraphantī raphantyau raphantyaḥ
Vocativeraphanti raphantyau raphantyaḥ
Accusativeraphantīm raphantyau raphantīḥ
Instrumentalraphantyā raphantībhyām raphantībhiḥ
Dativeraphantyai raphantībhyām raphantībhyaḥ
Ablativeraphantyāḥ raphantībhyām raphantībhyaḥ
Genitiveraphantyāḥ raphantyoḥ raphantīnām
Locativeraphantyām raphantyoḥ raphantīṣu

Compound raphanti - raphantī -

Adverb -raphanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria