Declension table of ?raphaṇīya

Deva

MasculineSingularDualPlural
Nominativeraphaṇīyaḥ raphaṇīyau raphaṇīyāḥ
Vocativeraphaṇīya raphaṇīyau raphaṇīyāḥ
Accusativeraphaṇīyam raphaṇīyau raphaṇīyān
Instrumentalraphaṇīyena raphaṇīyābhyām raphaṇīyaiḥ raphaṇīyebhiḥ
Dativeraphaṇīyāya raphaṇīyābhyām raphaṇīyebhyaḥ
Ablativeraphaṇīyāt raphaṇīyābhyām raphaṇīyebhyaḥ
Genitiveraphaṇīyasya raphaṇīyayoḥ raphaṇīyānām
Locativeraphaṇīye raphaṇīyayoḥ raphaṇīyeṣu

Compound raphaṇīya -

Adverb -raphaṇīyam -raphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria