Declension table of ?raphyamāṇa

Deva

NeuterSingularDualPlural
Nominativeraphyamāṇam raphyamāṇe raphyamāṇāni
Vocativeraphyamāṇa raphyamāṇe raphyamāṇāni
Accusativeraphyamāṇam raphyamāṇe raphyamāṇāni
Instrumentalraphyamāṇena raphyamāṇābhyām raphyamāṇaiḥ
Dativeraphyamāṇāya raphyamāṇābhyām raphyamāṇebhyaḥ
Ablativeraphyamāṇāt raphyamāṇābhyām raphyamāṇebhyaḥ
Genitiveraphyamāṇasya raphyamāṇayoḥ raphyamāṇānām
Locativeraphyamāṇe raphyamāṇayoḥ raphyamāṇeṣu

Compound raphyamāṇa -

Adverb -raphyamāṇam -raphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria