Declension table of ?rephuṣī

Deva

FeminineSingularDualPlural
Nominativerephuṣī rephuṣyau rephuṣyaḥ
Vocativerephuṣi rephuṣyau rephuṣyaḥ
Accusativerephuṣīm rephuṣyau rephuṣīḥ
Instrumentalrephuṣyā rephuṣībhyām rephuṣībhiḥ
Dativerephuṣyai rephuṣībhyām rephuṣībhyaḥ
Ablativerephuṣyāḥ rephuṣībhyām rephuṣībhyaḥ
Genitiverephuṣyāḥ rephuṣyoḥ rephuṣīṇām
Locativerephuṣyām rephuṣyoḥ rephuṣīṣu

Compound rephuṣi - rephuṣī -

Adverb -rephuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria