Declension table of ?raphiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraphiṣyamāṇā raphiṣyamāṇe raphiṣyamāṇāḥ
Vocativeraphiṣyamāṇe raphiṣyamāṇe raphiṣyamāṇāḥ
Accusativeraphiṣyamāṇām raphiṣyamāṇe raphiṣyamāṇāḥ
Instrumentalraphiṣyamāṇayā raphiṣyamāṇābhyām raphiṣyamāṇābhiḥ
Dativeraphiṣyamāṇāyai raphiṣyamāṇābhyām raphiṣyamāṇābhyaḥ
Ablativeraphiṣyamāṇāyāḥ raphiṣyamāṇābhyām raphiṣyamāṇābhyaḥ
Genitiveraphiṣyamāṇāyāḥ raphiṣyamāṇayoḥ raphiṣyamāṇānām
Locativeraphiṣyamāṇāyām raphiṣyamāṇayoḥ raphiṣyamāṇāsu

Adverb -raphiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria