Conjugation tables of ?pyuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpyoṣayāmi pyoṣayāvaḥ pyoṣayāmaḥ
Secondpyoṣayasi pyoṣayathaḥ pyoṣayatha
Thirdpyoṣayati pyoṣayataḥ pyoṣayanti


MiddleSingularDualPlural
Firstpyoṣaye pyoṣayāvahe pyoṣayāmahe
Secondpyoṣayase pyoṣayethe pyoṣayadhve
Thirdpyoṣayate pyoṣayete pyoṣayante


PassiveSingularDualPlural
Firstpyoṣye pyoṣyāvahe pyoṣyāmahe
Secondpyoṣyase pyoṣyethe pyoṣyadhve
Thirdpyoṣyate pyoṣyete pyoṣyante


Imperfect

ActiveSingularDualPlural
Firstapyoṣayam apyoṣayāva apyoṣayāma
Secondapyoṣayaḥ apyoṣayatam apyoṣayata
Thirdapyoṣayat apyoṣayatām apyoṣayan


MiddleSingularDualPlural
Firstapyoṣaye apyoṣayāvahi apyoṣayāmahi
Secondapyoṣayathāḥ apyoṣayethām apyoṣayadhvam
Thirdapyoṣayata apyoṣayetām apyoṣayanta


PassiveSingularDualPlural
Firstapyoṣye apyoṣyāvahi apyoṣyāmahi
Secondapyoṣyathāḥ apyoṣyethām apyoṣyadhvam
Thirdapyoṣyata apyoṣyetām apyoṣyanta


Optative

ActiveSingularDualPlural
Firstpyoṣayeyam pyoṣayeva pyoṣayema
Secondpyoṣayeḥ pyoṣayetam pyoṣayeta
Thirdpyoṣayet pyoṣayetām pyoṣayeyuḥ


MiddleSingularDualPlural
Firstpyoṣayeya pyoṣayevahi pyoṣayemahi
Secondpyoṣayethāḥ pyoṣayeyāthām pyoṣayedhvam
Thirdpyoṣayeta pyoṣayeyātām pyoṣayeran


PassiveSingularDualPlural
Firstpyoṣyeya pyoṣyevahi pyoṣyemahi
Secondpyoṣyethāḥ pyoṣyeyāthām pyoṣyedhvam
Thirdpyoṣyeta pyoṣyeyātām pyoṣyeran


Imperative

ActiveSingularDualPlural
Firstpyoṣayāṇi pyoṣayāva pyoṣayāma
Secondpyoṣaya pyoṣayatam pyoṣayata
Thirdpyoṣayatu pyoṣayatām pyoṣayantu


MiddleSingularDualPlural
Firstpyoṣayai pyoṣayāvahai pyoṣayāmahai
Secondpyoṣayasva pyoṣayethām pyoṣayadhvam
Thirdpyoṣayatām pyoṣayetām pyoṣayantām


PassiveSingularDualPlural
Firstpyoṣyai pyoṣyāvahai pyoṣyāmahai
Secondpyoṣyasva pyoṣyethām pyoṣyadhvam
Thirdpyoṣyatām pyoṣyetām pyoṣyantām


Future

ActiveSingularDualPlural
Firstpyoṣayiṣyāmi pyoṣayiṣyāvaḥ pyoṣayiṣyāmaḥ
Secondpyoṣayiṣyasi pyoṣayiṣyathaḥ pyoṣayiṣyatha
Thirdpyoṣayiṣyati pyoṣayiṣyataḥ pyoṣayiṣyanti


MiddleSingularDualPlural
Firstpyoṣayiṣye pyoṣayiṣyāvahe pyoṣayiṣyāmahe
Secondpyoṣayiṣyase pyoṣayiṣyethe pyoṣayiṣyadhve
Thirdpyoṣayiṣyate pyoṣayiṣyete pyoṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpyoṣayitāsmi pyoṣayitāsvaḥ pyoṣayitāsmaḥ
Secondpyoṣayitāsi pyoṣayitāsthaḥ pyoṣayitāstha
Thirdpyoṣayitā pyoṣayitārau pyoṣayitāraḥ

Participles

Past Passive Participle
pyoṣita m. n. pyoṣitā f.

Past Active Participle
pyoṣitavat m. n. pyoṣitavatī f.

Present Active Participle
pyoṣayat m. n. pyoṣayantī f.

Present Middle Participle
pyoṣayamāṇa m. n. pyoṣayamāṇā f.

Present Passive Participle
pyoṣyamāṇa m. n. pyoṣyamāṇā f.

Future Active Participle
pyoṣayiṣyat m. n. pyoṣayiṣyantī f.

Future Middle Participle
pyoṣayiṣyamāṇa m. n. pyoṣayiṣyamāṇā f.

Future Passive Participle
pyoṣayitavya m. n. pyoṣayitavyā f.

Future Passive Participle
pyoṣya m. n. pyoṣyā f.

Future Passive Participle
pyoṣaṇīya m. n. pyoṣaṇīyā f.

Indeclinable forms

Infinitive
pyoṣayitum

Absolutive
pyoṣayitvā

Absolutive
-pyoṣayya

Periphrastic Perfect
pyoṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria