Declension table of ?pyoṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepyoṣyamāṇam pyoṣyamāṇe pyoṣyamāṇāni
Vocativepyoṣyamāṇa pyoṣyamāṇe pyoṣyamāṇāni
Accusativepyoṣyamāṇam pyoṣyamāṇe pyoṣyamāṇāni
Instrumentalpyoṣyamāṇena pyoṣyamāṇābhyām pyoṣyamāṇaiḥ
Dativepyoṣyamāṇāya pyoṣyamāṇābhyām pyoṣyamāṇebhyaḥ
Ablativepyoṣyamāṇāt pyoṣyamāṇābhyām pyoṣyamāṇebhyaḥ
Genitivepyoṣyamāṇasya pyoṣyamāṇayoḥ pyoṣyamāṇānām
Locativepyoṣyamāṇe pyoṣyamāṇayoḥ pyoṣyamāṇeṣu

Compound pyoṣyamāṇa -

Adverb -pyoṣyamāṇam -pyoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria