Declension table of ?pyoṣayitavya

Deva

NeuterSingularDualPlural
Nominativepyoṣayitavyam pyoṣayitavye pyoṣayitavyāni
Vocativepyoṣayitavya pyoṣayitavye pyoṣayitavyāni
Accusativepyoṣayitavyam pyoṣayitavye pyoṣayitavyāni
Instrumentalpyoṣayitavyena pyoṣayitavyābhyām pyoṣayitavyaiḥ
Dativepyoṣayitavyāya pyoṣayitavyābhyām pyoṣayitavyebhyaḥ
Ablativepyoṣayitavyāt pyoṣayitavyābhyām pyoṣayitavyebhyaḥ
Genitivepyoṣayitavyasya pyoṣayitavyayoḥ pyoṣayitavyānām
Locativepyoṣayitavye pyoṣayitavyayoḥ pyoṣayitavyeṣu

Compound pyoṣayitavya -

Adverb -pyoṣayitavyam -pyoṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria