Declension table of ?pyoṣayitavya

Deva

MasculineSingularDualPlural
Nominativepyoṣayitavyaḥ pyoṣayitavyau pyoṣayitavyāḥ
Vocativepyoṣayitavya pyoṣayitavyau pyoṣayitavyāḥ
Accusativepyoṣayitavyam pyoṣayitavyau pyoṣayitavyān
Instrumentalpyoṣayitavyena pyoṣayitavyābhyām pyoṣayitavyaiḥ pyoṣayitavyebhiḥ
Dativepyoṣayitavyāya pyoṣayitavyābhyām pyoṣayitavyebhyaḥ
Ablativepyoṣayitavyāt pyoṣayitavyābhyām pyoṣayitavyebhyaḥ
Genitivepyoṣayitavyasya pyoṣayitavyayoḥ pyoṣayitavyānām
Locativepyoṣayitavye pyoṣayitavyayoḥ pyoṣayitavyeṣu

Compound pyoṣayitavya -

Adverb -pyoṣayitavyam -pyoṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria