Declension table of ?pyoṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepyoṣayiṣyamāṇā pyoṣayiṣyamāṇe pyoṣayiṣyamāṇāḥ
Vocativepyoṣayiṣyamāṇe pyoṣayiṣyamāṇe pyoṣayiṣyamāṇāḥ
Accusativepyoṣayiṣyamāṇām pyoṣayiṣyamāṇe pyoṣayiṣyamāṇāḥ
Instrumentalpyoṣayiṣyamāṇayā pyoṣayiṣyamāṇābhyām pyoṣayiṣyamāṇābhiḥ
Dativepyoṣayiṣyamāṇāyai pyoṣayiṣyamāṇābhyām pyoṣayiṣyamāṇābhyaḥ
Ablativepyoṣayiṣyamāṇāyāḥ pyoṣayiṣyamāṇābhyām pyoṣayiṣyamāṇābhyaḥ
Genitivepyoṣayiṣyamāṇāyāḥ pyoṣayiṣyamāṇayoḥ pyoṣayiṣyamāṇānām
Locativepyoṣayiṣyamāṇāyām pyoṣayiṣyamāṇayoḥ pyoṣayiṣyamāṇāsu

Adverb -pyoṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria