Declension table of ?pyoṣitavat

Deva

MasculineSingularDualPlural
Nominativepyoṣitavān pyoṣitavantau pyoṣitavantaḥ
Vocativepyoṣitavan pyoṣitavantau pyoṣitavantaḥ
Accusativepyoṣitavantam pyoṣitavantau pyoṣitavataḥ
Instrumentalpyoṣitavatā pyoṣitavadbhyām pyoṣitavadbhiḥ
Dativepyoṣitavate pyoṣitavadbhyām pyoṣitavadbhyaḥ
Ablativepyoṣitavataḥ pyoṣitavadbhyām pyoṣitavadbhyaḥ
Genitivepyoṣitavataḥ pyoṣitavatoḥ pyoṣitavatām
Locativepyoṣitavati pyoṣitavatoḥ pyoṣitavatsu

Compound pyoṣitavat -

Adverb -pyoṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria