Declension table of ?pyoṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepyoṣayiṣyamāṇam pyoṣayiṣyamāṇe pyoṣayiṣyamāṇāni
Vocativepyoṣayiṣyamāṇa pyoṣayiṣyamāṇe pyoṣayiṣyamāṇāni
Accusativepyoṣayiṣyamāṇam pyoṣayiṣyamāṇe pyoṣayiṣyamāṇāni
Instrumentalpyoṣayiṣyamāṇena pyoṣayiṣyamāṇābhyām pyoṣayiṣyamāṇaiḥ
Dativepyoṣayiṣyamāṇāya pyoṣayiṣyamāṇābhyām pyoṣayiṣyamāṇebhyaḥ
Ablativepyoṣayiṣyamāṇāt pyoṣayiṣyamāṇābhyām pyoṣayiṣyamāṇebhyaḥ
Genitivepyoṣayiṣyamāṇasya pyoṣayiṣyamāṇayoḥ pyoṣayiṣyamāṇānām
Locativepyoṣayiṣyamāṇe pyoṣayiṣyamāṇayoḥ pyoṣayiṣyamāṇeṣu

Compound pyoṣayiṣyamāṇa -

Adverb -pyoṣayiṣyamāṇam -pyoṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria