Declension table of ?pyoṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepyoṣayiṣyantī pyoṣayiṣyantyau pyoṣayiṣyantyaḥ
Vocativepyoṣayiṣyanti pyoṣayiṣyantyau pyoṣayiṣyantyaḥ
Accusativepyoṣayiṣyantīm pyoṣayiṣyantyau pyoṣayiṣyantīḥ
Instrumentalpyoṣayiṣyantyā pyoṣayiṣyantībhyām pyoṣayiṣyantībhiḥ
Dativepyoṣayiṣyantyai pyoṣayiṣyantībhyām pyoṣayiṣyantībhyaḥ
Ablativepyoṣayiṣyantyāḥ pyoṣayiṣyantībhyām pyoṣayiṣyantībhyaḥ
Genitivepyoṣayiṣyantyāḥ pyoṣayiṣyantyoḥ pyoṣayiṣyantīnām
Locativepyoṣayiṣyantyām pyoṣayiṣyantyoḥ pyoṣayiṣyantīṣu

Compound pyoṣayiṣyanti - pyoṣayiṣyantī -

Adverb -pyoṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria