Declension table of ?pyoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepyoṣyamāṇā pyoṣyamāṇe pyoṣyamāṇāḥ
Vocativepyoṣyamāṇe pyoṣyamāṇe pyoṣyamāṇāḥ
Accusativepyoṣyamāṇām pyoṣyamāṇe pyoṣyamāṇāḥ
Instrumentalpyoṣyamāṇayā pyoṣyamāṇābhyām pyoṣyamāṇābhiḥ
Dativepyoṣyamāṇāyai pyoṣyamāṇābhyām pyoṣyamāṇābhyaḥ
Ablativepyoṣyamāṇāyāḥ pyoṣyamāṇābhyām pyoṣyamāṇābhyaḥ
Genitivepyoṣyamāṇāyāḥ pyoṣyamāṇayoḥ pyoṣyamāṇānām
Locativepyoṣyamāṇāyām pyoṣyamāṇayoḥ pyoṣyamāṇāsu

Adverb -pyoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria