Conjugation tables of ?piṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpeṭhāmi peṭhāvaḥ peṭhāmaḥ
Secondpeṭhasi peṭhathaḥ peṭhatha
Thirdpeṭhati peṭhataḥ peṭhanti


MiddleSingularDualPlural
Firstpeṭhe peṭhāvahe peṭhāmahe
Secondpeṭhase peṭhethe peṭhadhve
Thirdpeṭhate peṭhete peṭhante


PassiveSingularDualPlural
Firstpiṭhye piṭhyāvahe piṭhyāmahe
Secondpiṭhyase piṭhyethe piṭhyadhve
Thirdpiṭhyate piṭhyete piṭhyante


Imperfect

ActiveSingularDualPlural
Firstapeṭham apeṭhāva apeṭhāma
Secondapeṭhaḥ apeṭhatam apeṭhata
Thirdapeṭhat apeṭhatām apeṭhan


MiddleSingularDualPlural
Firstapeṭhe apeṭhāvahi apeṭhāmahi
Secondapeṭhathāḥ apeṭhethām apeṭhadhvam
Thirdapeṭhata apeṭhetām apeṭhanta


PassiveSingularDualPlural
Firstapiṭhye apiṭhyāvahi apiṭhyāmahi
Secondapiṭhyathāḥ apiṭhyethām apiṭhyadhvam
Thirdapiṭhyata apiṭhyetām apiṭhyanta


Optative

ActiveSingularDualPlural
Firstpeṭheyam peṭheva peṭhema
Secondpeṭheḥ peṭhetam peṭheta
Thirdpeṭhet peṭhetām peṭheyuḥ


MiddleSingularDualPlural
Firstpeṭheya peṭhevahi peṭhemahi
Secondpeṭhethāḥ peṭheyāthām peṭhedhvam
Thirdpeṭheta peṭheyātām peṭheran


PassiveSingularDualPlural
Firstpiṭhyeya piṭhyevahi piṭhyemahi
Secondpiṭhyethāḥ piṭhyeyāthām piṭhyedhvam
Thirdpiṭhyeta piṭhyeyātām piṭhyeran


Imperative

ActiveSingularDualPlural
Firstpeṭhāni peṭhāva peṭhāma
Secondpeṭha peṭhatam peṭhata
Thirdpeṭhatu peṭhatām peṭhantu


MiddleSingularDualPlural
Firstpeṭhai peṭhāvahai peṭhāmahai
Secondpeṭhasva peṭhethām peṭhadhvam
Thirdpeṭhatām peṭhetām peṭhantām


PassiveSingularDualPlural
Firstpiṭhyai piṭhyāvahai piṭhyāmahai
Secondpiṭhyasva piṭhyethām piṭhyadhvam
Thirdpiṭhyatām piṭhyetām piṭhyantām


Future

ActiveSingularDualPlural
Firstpeṭhiṣyāmi peṭhiṣyāvaḥ peṭhiṣyāmaḥ
Secondpeṭhiṣyasi peṭhiṣyathaḥ peṭhiṣyatha
Thirdpeṭhiṣyati peṭhiṣyataḥ peṭhiṣyanti


MiddleSingularDualPlural
Firstpeṭhiṣye peṭhiṣyāvahe peṭhiṣyāmahe
Secondpeṭhiṣyase peṭhiṣyethe peṭhiṣyadhve
Thirdpeṭhiṣyate peṭhiṣyete peṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpeṭhitāsmi peṭhitāsvaḥ peṭhitāsmaḥ
Secondpeṭhitāsi peṭhitāsthaḥ peṭhitāstha
Thirdpeṭhitā peṭhitārau peṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipeṭha pipiṭhiva pipiṭhima
Secondpipeṭhitha pipiṭhathuḥ pipiṭha
Thirdpipeṭha pipiṭhatuḥ pipiṭhuḥ


MiddleSingularDualPlural
Firstpipiṭhe pipiṭhivahe pipiṭhimahe
Secondpipiṭhiṣe pipiṭhāthe pipiṭhidhve
Thirdpipiṭhe pipiṭhāte pipiṭhire


Benedictive

ActiveSingularDualPlural
Firstpiṭhyāsam piṭhyāsva piṭhyāsma
Secondpiṭhyāḥ piṭhyāstam piṭhyāsta
Thirdpiṭhyāt piṭhyāstām piṭhyāsuḥ

Participles

Past Passive Participle
piṭṭha m. n. piṭṭhā f.

Past Active Participle
piṭṭhavat m. n. piṭṭhavatī f.

Present Active Participle
peṭhat m. n. peṭhantī f.

Present Middle Participle
peṭhamāna m. n. peṭhamānā f.

Present Passive Participle
piṭhyamāna m. n. piṭhyamānā f.

Future Active Participle
peṭhiṣyat m. n. peṭhiṣyantī f.

Future Middle Participle
peṭhiṣyamāṇa m. n. peṭhiṣyamāṇā f.

Future Passive Participle
peṭhitavya m. n. peṭhitavyā f.

Future Passive Participle
peṭhya m. n. peṭhyā f.

Future Passive Participle
peṭhanīya m. n. peṭhanīyā f.

Perfect Active Participle
pipiṭhvas m. n. pipiṭhuṣī f.

Perfect Middle Participle
pipiṭhāna m. n. pipiṭhānā f.

Indeclinable forms

Infinitive
peṭhitum

Absolutive
piṭṭhvā

Absolutive
-piṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria