Declension table of ?peṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativepeṭhiṣyan peṭhiṣyantau peṭhiṣyantaḥ
Vocativepeṭhiṣyan peṭhiṣyantau peṭhiṣyantaḥ
Accusativepeṭhiṣyantam peṭhiṣyantau peṭhiṣyataḥ
Instrumentalpeṭhiṣyatā peṭhiṣyadbhyām peṭhiṣyadbhiḥ
Dativepeṭhiṣyate peṭhiṣyadbhyām peṭhiṣyadbhyaḥ
Ablativepeṭhiṣyataḥ peṭhiṣyadbhyām peṭhiṣyadbhyaḥ
Genitivepeṭhiṣyataḥ peṭhiṣyatoḥ peṭhiṣyatām
Locativepeṭhiṣyati peṭhiṣyatoḥ peṭhiṣyatsu

Compound peṭhiṣyat -

Adverb -peṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria