Declension table of ?peṭhiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | peṭhiṣyan | peṭhiṣyantau | peṭhiṣyantaḥ |
Vocative | peṭhiṣyan | peṭhiṣyantau | peṭhiṣyantaḥ |
Accusative | peṭhiṣyantam | peṭhiṣyantau | peṭhiṣyataḥ |
Instrumental | peṭhiṣyatā | peṭhiṣyadbhyām | peṭhiṣyadbhiḥ |
Dative | peṭhiṣyate | peṭhiṣyadbhyām | peṭhiṣyadbhyaḥ |
Ablative | peṭhiṣyataḥ | peṭhiṣyadbhyām | peṭhiṣyadbhyaḥ |
Genitive | peṭhiṣyataḥ | peṭhiṣyatoḥ | peṭhiṣyatām |
Locative | peṭhiṣyati | peṭhiṣyatoḥ | peṭhiṣyatsu |