Declension table of ?peṭhya

Deva

NeuterSingularDualPlural
Nominativepeṭhyam peṭhye peṭhyāni
Vocativepeṭhya peṭhye peṭhyāni
Accusativepeṭhyam peṭhye peṭhyāni
Instrumentalpeṭhyena peṭhyābhyām peṭhyaiḥ
Dativepeṭhyāya peṭhyābhyām peṭhyebhyaḥ
Ablativepeṭhyāt peṭhyābhyām peṭhyebhyaḥ
Genitivepeṭhyasya peṭhyayoḥ peṭhyānām
Locativepeṭhye peṭhyayoḥ peṭhyeṣu

Compound peṭhya -

Adverb -peṭhyam -peṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria