Declension table of ?peṭhamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | peṭhamānaḥ | peṭhamānau | peṭhamānāḥ |
Vocative | peṭhamāna | peṭhamānau | peṭhamānāḥ |
Accusative | peṭhamānam | peṭhamānau | peṭhamānān |
Instrumental | peṭhamānena | peṭhamānābhyām | peṭhamānaiḥ peṭhamānebhiḥ |
Dative | peṭhamānāya | peṭhamānābhyām | peṭhamānebhyaḥ |
Ablative | peṭhamānāt | peṭhamānābhyām | peṭhamānebhyaḥ |
Genitive | peṭhamānasya | peṭhamānayoḥ | peṭhamānānām |
Locative | peṭhamāne | peṭhamānayoḥ | peṭhamāneṣu |