Declension table of ?peṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepeṭhiṣyamāṇā peṭhiṣyamāṇe peṭhiṣyamāṇāḥ
Vocativepeṭhiṣyamāṇe peṭhiṣyamāṇe peṭhiṣyamāṇāḥ
Accusativepeṭhiṣyamāṇām peṭhiṣyamāṇe peṭhiṣyamāṇāḥ
Instrumentalpeṭhiṣyamāṇayā peṭhiṣyamāṇābhyām peṭhiṣyamāṇābhiḥ
Dativepeṭhiṣyamāṇāyai peṭhiṣyamāṇābhyām peṭhiṣyamāṇābhyaḥ
Ablativepeṭhiṣyamāṇāyāḥ peṭhiṣyamāṇābhyām peṭhiṣyamāṇābhyaḥ
Genitivepeṭhiṣyamāṇāyāḥ peṭhiṣyamāṇayoḥ peṭhiṣyamāṇānām
Locativepeṭhiṣyamāṇāyām peṭhiṣyamāṇayoḥ peṭhiṣyamāṇāsu

Adverb -peṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria