Declension table of ?peṭhanīya

Deva

NeuterSingularDualPlural
Nominativepeṭhanīyam peṭhanīye peṭhanīyāni
Vocativepeṭhanīya peṭhanīye peṭhanīyāni
Accusativepeṭhanīyam peṭhanīye peṭhanīyāni
Instrumentalpeṭhanīyena peṭhanīyābhyām peṭhanīyaiḥ
Dativepeṭhanīyāya peṭhanīyābhyām peṭhanīyebhyaḥ
Ablativepeṭhanīyāt peṭhanīyābhyām peṭhanīyebhyaḥ
Genitivepeṭhanīyasya peṭhanīyayoḥ peṭhanīyānām
Locativepeṭhanīye peṭhanīyayoḥ peṭhanīyeṣu

Compound peṭhanīya -

Adverb -peṭhanīyam -peṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria