तिङन्तावली ?पिठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपेठति पेठतः पेठन्ति
मध्यमपेठसि पेठथः पेठथ
उत्तमपेठामि पेठावः पेठामः


आत्मनेपदेएकद्विबहु
प्रथमपेठते पेठेते पेठन्ते
मध्यमपेठसे पेठेथे पेठध्वे
उत्तमपेठे पेठावहे पेठामहे


कर्मणिएकद्विबहु
प्रथमपिठ्यते पिठ्येते पिठ्यन्ते
मध्यमपिठ्यसे पिठ्येथे पिठ्यध्वे
उत्तमपिठ्ये पिठ्यावहे पिठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपेठत् अपेठताम् अपेठन्
मध्यमअपेठः अपेठतम् अपेठत
उत्तमअपेठम् अपेठाव अपेठाम


आत्मनेपदेएकद्विबहु
प्रथमअपेठत अपेठेताम् अपेठन्त
मध्यमअपेठथाः अपेठेथाम् अपेठध्वम्
उत्तमअपेठे अपेठावहि अपेठामहि


कर्मणिएकद्विबहु
प्रथमअपिठ्यत अपिठ्येताम् अपिठ्यन्त
मध्यमअपिठ्यथाः अपिठ्येथाम् अपिठ्यध्वम्
उत्तमअपिठ्ये अपिठ्यावहि अपिठ्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमपेठेत् पेठेताम् पेठेयुः
मध्यमपेठेः पेठेतम् पेठेत
उत्तमपेठेयम् पेठेव पेठेम


आत्मनेपदेएकद्विबहु
प्रथमपेठेत पेठेयाताम् पेठेरन्
मध्यमपेठेथाः पेठेयाथाम् पेठेध्वम्
उत्तमपेठेय पेठेवहि पेठेमहि


कर्मणिएकद्विबहु
प्रथमपिठ्येत पिठ्येयाताम् पिठ्येरन्
मध्यमपिठ्येथाः पिठ्येयाथाम् पिठ्येध्वम्
उत्तमपिठ्येय पिठ्येवहि पिठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपेठतु पेठताम् पेठन्तु
मध्यमपेठ पेठतम् पेठत
उत्तमपेठानि पेठाव पेठाम


आत्मनेपदेएकद्विबहु
प्रथमपेठताम् पेठेताम् पेठन्ताम्
मध्यमपेठस्व पेठेथाम् पेठध्वम्
उत्तमपेठै पेठावहै पेठामहै


कर्मणिएकद्विबहु
प्रथमपिठ्यताम् पिठ्येताम् पिठ्यन्ताम्
मध्यमपिठ्यस्व पिठ्येथाम् पिठ्यध्वम्
उत्तमपिठ्यै पिठ्यावहै पिठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपेठिष्यति पेठिष्यतः पेठिष्यन्ति
मध्यमपेठिष्यसि पेठिष्यथः पेठिष्यथ
उत्तमपेठिष्यामि पेठिष्यावः पेठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपेठिष्यते पेठिष्येते पेठिष्यन्ते
मध्यमपेठिष्यसे पेठिष्येथे पेठिष्यध्वे
उत्तमपेठिष्ये पेठिष्यावहे पेठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपेठिता पेठितारौ पेठितारः
मध्यमपेठितासि पेठितास्थः पेठितास्थ
उत्तमपेठितास्मि पेठितास्वः पेठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपेठ पिपिठतुः पिपिठुः
मध्यमपिपेठिथ पिपिठथुः पिपिठ
उत्तमपिपेठ पिपिठिव पिपिठिम


आत्मनेपदेएकद्विबहु
प्रथमपिपिठे पिपिठाते पिपिठिरे
मध्यमपिपिठिषे पिपिठाथे पिपिठिध्वे
उत्तमपिपिठे पिपिठिवहे पिपिठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपिठ्यात् पिठ्यास्ताम् पिठ्यासुः
मध्यमपिठ्याः पिठ्यास्तम् पिठ्यास्त
उत्तमपिठ्यासम् पिठ्यास्व पिठ्यास्म

कृदन्त

क्त
पिट्ठ m. n. पिट्ठा f.

क्तवतु
पिट्ठवत् m. n. पिट्ठवती f.

शतृ
पेठत् m. n. पेठन्ती f.

शानच्
पेठमान m. n. पेठमाना f.

शानच् कर्मणि
पिठ्यमान m. n. पिठ्यमाना f.

लुडादेश पर
पेठिष्यत् m. n. पेठिष्यन्ती f.

लुडादेश आत्म
पेठिष्यमाण m. n. पेठिष्यमाणा f.

तव्य
पेठितव्य m. n. पेठितव्या f.

यत्
पेठ्य m. n. पेठ्या f.

अनीयर्
पेठनीय m. n. पेठनीया f.

लिडादेश पर
पिपिठ्वस् m. n. पिपिठुषी f.

लिडादेश आत्म
पिपिठान m. n. पिपिठाना f.

अव्यय

तुमुन्
पेठितुम्

क्त्वा
पिट्ठ्वा

ल्यप्
॰पिठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria