Declension table of ?peṭhanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | peṭhanīyā | peṭhanīye | peṭhanīyāḥ |
Vocative | peṭhanīye | peṭhanīye | peṭhanīyāḥ |
Accusative | peṭhanīyām | peṭhanīye | peṭhanīyāḥ |
Instrumental | peṭhanīyayā | peṭhanīyābhyām | peṭhanīyābhiḥ |
Dative | peṭhanīyāyai | peṭhanīyābhyām | peṭhanīyābhyaḥ |
Ablative | peṭhanīyāyāḥ | peṭhanīyābhyām | peṭhanīyābhyaḥ |
Genitive | peṭhanīyāyāḥ | peṭhanīyayoḥ | peṭhanīyānām |
Locative | peṭhanīyāyām | peṭhanīyayoḥ | peṭhanīyāsu |