Declension table of ?peṭhiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | peṭhiṣyamāṇaḥ | peṭhiṣyamāṇau | peṭhiṣyamāṇāḥ |
Vocative | peṭhiṣyamāṇa | peṭhiṣyamāṇau | peṭhiṣyamāṇāḥ |
Accusative | peṭhiṣyamāṇam | peṭhiṣyamāṇau | peṭhiṣyamāṇān |
Instrumental | peṭhiṣyamāṇena | peṭhiṣyamāṇābhyām | peṭhiṣyamāṇaiḥ peṭhiṣyamāṇebhiḥ |
Dative | peṭhiṣyamāṇāya | peṭhiṣyamāṇābhyām | peṭhiṣyamāṇebhyaḥ |
Ablative | peṭhiṣyamāṇāt | peṭhiṣyamāṇābhyām | peṭhiṣyamāṇebhyaḥ |
Genitive | peṭhiṣyamāṇasya | peṭhiṣyamāṇayoḥ | peṭhiṣyamāṇānām |
Locative | peṭhiṣyamāṇe | peṭhiṣyamāṇayoḥ | peṭhiṣyamāṇeṣu |