Conjugation tables of ?piṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpiṃsayāmi piṃsayāvaḥ piṃsayāmaḥ
Secondpiṃsayasi piṃsayathaḥ piṃsayatha
Thirdpiṃsayati piṃsayataḥ piṃsayanti


MiddleSingularDualPlural
Firstpiṃsaye piṃsayāvahe piṃsayāmahe
Secondpiṃsayase piṃsayethe piṃsayadhve
Thirdpiṃsayate piṃsayete piṃsayante


PassiveSingularDualPlural
Firstpiṃsye piṃsyāvahe piṃsyāmahe
Secondpiṃsyase piṃsyethe piṃsyadhve
Thirdpiṃsyate piṃsyete piṃsyante


Imperfect

ActiveSingularDualPlural
Firstapiṃsayam apiṃsayāva apiṃsayāma
Secondapiṃsayaḥ apiṃsayatam apiṃsayata
Thirdapiṃsayat apiṃsayatām apiṃsayan


MiddleSingularDualPlural
Firstapiṃsaye apiṃsayāvahi apiṃsayāmahi
Secondapiṃsayathāḥ apiṃsayethām apiṃsayadhvam
Thirdapiṃsayata apiṃsayetām apiṃsayanta


PassiveSingularDualPlural
Firstapiṃsye apiṃsyāvahi apiṃsyāmahi
Secondapiṃsyathāḥ apiṃsyethām apiṃsyadhvam
Thirdapiṃsyata apiṃsyetām apiṃsyanta


Optative

ActiveSingularDualPlural
Firstpiṃsayeyam piṃsayeva piṃsayema
Secondpiṃsayeḥ piṃsayetam piṃsayeta
Thirdpiṃsayet piṃsayetām piṃsayeyuḥ


MiddleSingularDualPlural
Firstpiṃsayeya piṃsayevahi piṃsayemahi
Secondpiṃsayethāḥ piṃsayeyāthām piṃsayedhvam
Thirdpiṃsayeta piṃsayeyātām piṃsayeran


PassiveSingularDualPlural
Firstpiṃsyeya piṃsyevahi piṃsyemahi
Secondpiṃsyethāḥ piṃsyeyāthām piṃsyedhvam
Thirdpiṃsyeta piṃsyeyātām piṃsyeran


Imperative

ActiveSingularDualPlural
Firstpiṃsayāni piṃsayāva piṃsayāma
Secondpiṃsaya piṃsayatam piṃsayata
Thirdpiṃsayatu piṃsayatām piṃsayantu


MiddleSingularDualPlural
Firstpiṃsayai piṃsayāvahai piṃsayāmahai
Secondpiṃsayasva piṃsayethām piṃsayadhvam
Thirdpiṃsayatām piṃsayetām piṃsayantām


PassiveSingularDualPlural
Firstpiṃsyai piṃsyāvahai piṃsyāmahai
Secondpiṃsyasva piṃsyethām piṃsyadhvam
Thirdpiṃsyatām piṃsyetām piṃsyantām


Future

ActiveSingularDualPlural
Firstpiṃsayiṣyāmi piṃsayiṣyāvaḥ piṃsayiṣyāmaḥ
Secondpiṃsayiṣyasi piṃsayiṣyathaḥ piṃsayiṣyatha
Thirdpiṃsayiṣyati piṃsayiṣyataḥ piṃsayiṣyanti


MiddleSingularDualPlural
Firstpiṃsayiṣye piṃsayiṣyāvahe piṃsayiṣyāmahe
Secondpiṃsayiṣyase piṃsayiṣyethe piṃsayiṣyadhve
Thirdpiṃsayiṣyate piṃsayiṣyete piṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpiṃsayitāsmi piṃsayitāsvaḥ piṃsayitāsmaḥ
Secondpiṃsayitāsi piṃsayitāsthaḥ piṃsayitāstha
Thirdpiṃsayitā piṃsayitārau piṃsayitāraḥ

Participles

Past Passive Participle
piṃsita m. n. piṃsitā f.

Past Active Participle
piṃsitavat m. n. piṃsitavatī f.

Present Active Participle
piṃsayat m. n. piṃsayantī f.

Present Middle Participle
piṃsayamāna m. n. piṃsayamānā f.

Present Passive Participle
piṃsyamāna m. n. piṃsyamānā f.

Future Active Participle
piṃsayiṣyat m. n. piṃsayiṣyantī f.

Future Middle Participle
piṃsayiṣyamāṇa m. n. piṃsayiṣyamāṇā f.

Future Passive Participle
piṃsayitavya m. n. piṃsayitavyā f.

Future Passive Participle
piṃṣya m. n. piṃṣyā f.

Future Passive Participle
piṃsanīya m. n. piṃsanīyā f.

Indeclinable forms

Infinitive
piṃsayitum

Absolutive
piṃsayitvā

Absolutive
-piṃṣya

Periphrastic Perfect
piṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria