Declension table of ?piṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepiṃsayiṣyantī piṃsayiṣyantyau piṃsayiṣyantyaḥ
Vocativepiṃsayiṣyanti piṃsayiṣyantyau piṃsayiṣyantyaḥ
Accusativepiṃsayiṣyantīm piṃsayiṣyantyau piṃsayiṣyantīḥ
Instrumentalpiṃsayiṣyantyā piṃsayiṣyantībhyām piṃsayiṣyantībhiḥ
Dativepiṃsayiṣyantyai piṃsayiṣyantībhyām piṃsayiṣyantībhyaḥ
Ablativepiṃsayiṣyantyāḥ piṃsayiṣyantībhyām piṃsayiṣyantībhyaḥ
Genitivepiṃsayiṣyantyāḥ piṃsayiṣyantyoḥ piṃsayiṣyantīnām
Locativepiṃsayiṣyantyām piṃsayiṣyantyoḥ piṃsayiṣyantīṣu

Compound piṃsayiṣyanti - piṃsayiṣyantī -

Adverb -piṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria