Declension table of ?piṃsitavat

Deva

MasculineSingularDualPlural
Nominativepiṃsitavān piṃsitavantau piṃsitavantaḥ
Vocativepiṃsitavan piṃsitavantau piṃsitavantaḥ
Accusativepiṃsitavantam piṃsitavantau piṃsitavataḥ
Instrumentalpiṃsitavatā piṃsitavadbhyām piṃsitavadbhiḥ
Dativepiṃsitavate piṃsitavadbhyām piṃsitavadbhyaḥ
Ablativepiṃsitavataḥ piṃsitavadbhyām piṃsitavadbhyaḥ
Genitivepiṃsitavataḥ piṃsitavatoḥ piṃsitavatām
Locativepiṃsitavati piṃsitavatoḥ piṃsitavatsu

Compound piṃsitavat -

Adverb -piṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria