Declension table of ?piṃsitavatī

Deva

FeminineSingularDualPlural
Nominativepiṃsitavatī piṃsitavatyau piṃsitavatyaḥ
Vocativepiṃsitavati piṃsitavatyau piṃsitavatyaḥ
Accusativepiṃsitavatīm piṃsitavatyau piṃsitavatīḥ
Instrumentalpiṃsitavatyā piṃsitavatībhyām piṃsitavatībhiḥ
Dativepiṃsitavatyai piṃsitavatībhyām piṃsitavatībhyaḥ
Ablativepiṃsitavatyāḥ piṃsitavatībhyām piṃsitavatībhyaḥ
Genitivepiṃsitavatyāḥ piṃsitavatyoḥ piṃsitavatīnām
Locativepiṃsitavatyām piṃsitavatyoḥ piṃsitavatīṣu

Compound piṃsitavati - piṃsitavatī -

Adverb -piṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria