Declension table of ?piṃsita

Deva

MasculineSingularDualPlural
Nominativepiṃsitaḥ piṃsitau piṃsitāḥ
Vocativepiṃsita piṃsitau piṃsitāḥ
Accusativepiṃsitam piṃsitau piṃsitān
Instrumentalpiṃsitena piṃsitābhyām piṃsitaiḥ piṃsitebhiḥ
Dativepiṃsitāya piṃsitābhyām piṃsitebhyaḥ
Ablativepiṃsitāt piṃsitābhyām piṃsitebhyaḥ
Genitivepiṃsitasya piṃsitayoḥ piṃsitānām
Locativepiṃsite piṃsitayoḥ piṃsiteṣu

Compound piṃsita -

Adverb -piṃsitam -piṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria