Declension table of ?piṃsayiṣyat

Deva

NeuterSingularDualPlural
Nominativepiṃsayiṣyat piṃsayiṣyantī piṃsayiṣyatī piṃsayiṣyanti
Vocativepiṃsayiṣyat piṃsayiṣyantī piṃsayiṣyatī piṃsayiṣyanti
Accusativepiṃsayiṣyat piṃsayiṣyantī piṃsayiṣyatī piṃsayiṣyanti
Instrumentalpiṃsayiṣyatā piṃsayiṣyadbhyām piṃsayiṣyadbhiḥ
Dativepiṃsayiṣyate piṃsayiṣyadbhyām piṃsayiṣyadbhyaḥ
Ablativepiṃsayiṣyataḥ piṃsayiṣyadbhyām piṃsayiṣyadbhyaḥ
Genitivepiṃsayiṣyataḥ piṃsayiṣyatoḥ piṃsayiṣyatām
Locativepiṃsayiṣyati piṃsayiṣyatoḥ piṃsayiṣyatsu

Adverb -piṃsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria