Declension table of ?piṃsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepiṃsayiṣyamāṇaḥ piṃsayiṣyamāṇau piṃsayiṣyamāṇāḥ
Vocativepiṃsayiṣyamāṇa piṃsayiṣyamāṇau piṃsayiṣyamāṇāḥ
Accusativepiṃsayiṣyamāṇam piṃsayiṣyamāṇau piṃsayiṣyamāṇān
Instrumentalpiṃsayiṣyamāṇena piṃsayiṣyamāṇābhyām piṃsayiṣyamāṇaiḥ piṃsayiṣyamāṇebhiḥ
Dativepiṃsayiṣyamāṇāya piṃsayiṣyamāṇābhyām piṃsayiṣyamāṇebhyaḥ
Ablativepiṃsayiṣyamāṇāt piṃsayiṣyamāṇābhyām piṃsayiṣyamāṇebhyaḥ
Genitivepiṃsayiṣyamāṇasya piṃsayiṣyamāṇayoḥ piṃsayiṣyamāṇānām
Locativepiṃsayiṣyamāṇe piṃsayiṣyamāṇayoḥ piṃsayiṣyamāṇeṣu

Compound piṃsayiṣyamāṇa -

Adverb -piṃsayiṣyamāṇam -piṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria