Declension table of ?piṃsayitavya

Deva

NeuterSingularDualPlural
Nominativepiṃsayitavyam piṃsayitavye piṃsayitavyāni
Vocativepiṃsayitavya piṃsayitavye piṃsayitavyāni
Accusativepiṃsayitavyam piṃsayitavye piṃsayitavyāni
Instrumentalpiṃsayitavyena piṃsayitavyābhyām piṃsayitavyaiḥ
Dativepiṃsayitavyāya piṃsayitavyābhyām piṃsayitavyebhyaḥ
Ablativepiṃsayitavyāt piṃsayitavyābhyām piṃsayitavyebhyaḥ
Genitivepiṃsayitavyasya piṃsayitavyayoḥ piṃsayitavyānām
Locativepiṃsayitavye piṃsayitavyayoḥ piṃsayitavyeṣu

Compound piṃsayitavya -

Adverb -piṃsayitavyam -piṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria