Declension table of ?piṃsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepiṃsayiṣyamāṇam piṃsayiṣyamāṇe piṃsayiṣyamāṇāni
Vocativepiṃsayiṣyamāṇa piṃsayiṣyamāṇe piṃsayiṣyamāṇāni
Accusativepiṃsayiṣyamāṇam piṃsayiṣyamāṇe piṃsayiṣyamāṇāni
Instrumentalpiṃsayiṣyamāṇena piṃsayiṣyamāṇābhyām piṃsayiṣyamāṇaiḥ
Dativepiṃsayiṣyamāṇāya piṃsayiṣyamāṇābhyām piṃsayiṣyamāṇebhyaḥ
Ablativepiṃsayiṣyamāṇāt piṃsayiṣyamāṇābhyām piṃsayiṣyamāṇebhyaḥ
Genitivepiṃsayiṣyamāṇasya piṃsayiṣyamāṇayoḥ piṃsayiṣyamāṇānām
Locativepiṃsayiṣyamāṇe piṃsayiṣyamāṇayoḥ piṃsayiṣyamāṇeṣu

Compound piṃsayiṣyamāṇa -

Adverb -piṃsayiṣyamāṇam -piṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria