Conjugation tables of ?pas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpasayāmi pasayāvaḥ pasayāmaḥ
Secondpasayasi pasayathaḥ pasayatha
Thirdpasayati pasayataḥ pasayanti


MiddleSingularDualPlural
Firstpasaye pasayāvahe pasayāmahe
Secondpasayase pasayethe pasayadhve
Thirdpasayate pasayete pasayante


PassiveSingularDualPlural
Firstpasye pasyāvahe pasyāmahe
Secondpasyase pasyethe pasyadhve
Thirdpasyate pasyete pasyante


Imperfect

ActiveSingularDualPlural
Firstapasayam apasayāva apasayāma
Secondapasayaḥ apasayatam apasayata
Thirdapasayat apasayatām apasayan


MiddleSingularDualPlural
Firstapasaye apasayāvahi apasayāmahi
Secondapasayathāḥ apasayethām apasayadhvam
Thirdapasayata apasayetām apasayanta


PassiveSingularDualPlural
Firstapasye apasyāvahi apasyāmahi
Secondapasyathāḥ apasyethām apasyadhvam
Thirdapasyata apasyetām apasyanta


Optative

ActiveSingularDualPlural
Firstpasayeyam pasayeva pasayema
Secondpasayeḥ pasayetam pasayeta
Thirdpasayet pasayetām pasayeyuḥ


MiddleSingularDualPlural
Firstpasayeya pasayevahi pasayemahi
Secondpasayethāḥ pasayeyāthām pasayedhvam
Thirdpasayeta pasayeyātām pasayeran


PassiveSingularDualPlural
Firstpasyeya pasyevahi pasyemahi
Secondpasyethāḥ pasyeyāthām pasyedhvam
Thirdpasyeta pasyeyātām pasyeran


Imperative

ActiveSingularDualPlural
Firstpasayāni pasayāva pasayāma
Secondpasaya pasayatam pasayata
Thirdpasayatu pasayatām pasayantu


MiddleSingularDualPlural
Firstpasayai pasayāvahai pasayāmahai
Secondpasayasva pasayethām pasayadhvam
Thirdpasayatām pasayetām pasayantām


PassiveSingularDualPlural
Firstpasyai pasyāvahai pasyāmahai
Secondpasyasva pasyethām pasyadhvam
Thirdpasyatām pasyetām pasyantām


Future

ActiveSingularDualPlural
Firstpasayiṣyāmi pasayiṣyāvaḥ pasayiṣyāmaḥ
Secondpasayiṣyasi pasayiṣyathaḥ pasayiṣyatha
Thirdpasayiṣyati pasayiṣyataḥ pasayiṣyanti


MiddleSingularDualPlural
Firstpasayiṣye pasayiṣyāvahe pasayiṣyāmahe
Secondpasayiṣyase pasayiṣyethe pasayiṣyadhve
Thirdpasayiṣyate pasayiṣyete pasayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpasayitāsmi pasayitāsvaḥ pasayitāsmaḥ
Secondpasayitāsi pasayitāsthaḥ pasayitāstha
Thirdpasayitā pasayitārau pasayitāraḥ

Participles

Past Passive Participle
pasita m. n. pasitā f.

Past Active Participle
pasitavat m. n. pasitavatī f.

Present Active Participle
pasayat m. n. pasayantī f.

Present Middle Participle
pasayamāna m. n. pasayamānā f.

Present Passive Participle
pasyamāna m. n. pasyamānā f.

Future Active Participle
pasayiṣyat m. n. pasayiṣyantī f.

Future Middle Participle
pasayiṣyamāṇa m. n. pasayiṣyamāṇā f.

Future Passive Participle
pasayitavya m. n. pasayitavyā f.

Future Passive Participle
pasya m. n. pasyā f.

Future Passive Participle
pasanīya m. n. pasanīyā f.

Indeclinable forms

Infinitive
pasayitum

Absolutive
pasayitvā

Absolutive
-pasayya

Periphrastic Perfect
pasayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria