Declension table of ?pasayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepasayiṣyamāṇaḥ pasayiṣyamāṇau pasayiṣyamāṇāḥ
Vocativepasayiṣyamāṇa pasayiṣyamāṇau pasayiṣyamāṇāḥ
Accusativepasayiṣyamāṇam pasayiṣyamāṇau pasayiṣyamāṇān
Instrumentalpasayiṣyamāṇena pasayiṣyamāṇābhyām pasayiṣyamāṇaiḥ pasayiṣyamāṇebhiḥ
Dativepasayiṣyamāṇāya pasayiṣyamāṇābhyām pasayiṣyamāṇebhyaḥ
Ablativepasayiṣyamāṇāt pasayiṣyamāṇābhyām pasayiṣyamāṇebhyaḥ
Genitivepasayiṣyamāṇasya pasayiṣyamāṇayoḥ pasayiṣyamāṇānām
Locativepasayiṣyamāṇe pasayiṣyamāṇayoḥ pasayiṣyamāṇeṣu

Compound pasayiṣyamāṇa -

Adverb -pasayiṣyamāṇam -pasayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria